Declension table of ?pauraścaraṇikā

Deva

FeminineSingularDualPlural
Nominativepauraścaraṇikā pauraścaraṇike pauraścaraṇikāḥ
Vocativepauraścaraṇike pauraścaraṇike pauraścaraṇikāḥ
Accusativepauraścaraṇikām pauraścaraṇike pauraścaraṇikāḥ
Instrumentalpauraścaraṇikayā pauraścaraṇikābhyām pauraścaraṇikābhiḥ
Dativepauraścaraṇikāyai pauraścaraṇikābhyām pauraścaraṇikābhyaḥ
Ablativepauraścaraṇikāyāḥ pauraścaraṇikābhyām pauraścaraṇikābhyaḥ
Genitivepauraścaraṇikāyāḥ pauraścaraṇikayoḥ pauraścaraṇikānām
Locativepauraścaraṇikāyām pauraścaraṇikayoḥ pauraścaraṇikāsu

Adverb -pauraścaraṇikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria