Declension table of ?pauraścaraṇika

Deva

NeuterSingularDualPlural
Nominativepauraścaraṇikam pauraścaraṇike pauraścaraṇikāni
Vocativepauraścaraṇika pauraścaraṇike pauraścaraṇikāni
Accusativepauraścaraṇikam pauraścaraṇike pauraścaraṇikāni
Instrumentalpauraścaraṇikena pauraścaraṇikābhyām pauraścaraṇikaiḥ
Dativepauraścaraṇikāya pauraścaraṇikābhyām pauraścaraṇikebhyaḥ
Ablativepauraścaraṇikāt pauraścaraṇikābhyām pauraścaraṇikebhyaḥ
Genitivepauraścaraṇikasya pauraścaraṇikayoḥ pauraścaraṇikānām
Locativepauraścaraṇike pauraścaraṇikayoḥ pauraścaraṇikeṣu

Compound pauraścaraṇika -

Adverb -pauraścaraṇikam -pauraścaraṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria