Declension table of ?pauraścaraṇika

Deva

MasculineSingularDualPlural
Nominativepauraścaraṇikaḥ pauraścaraṇikau pauraścaraṇikāḥ
Vocativepauraścaraṇika pauraścaraṇikau pauraścaraṇikāḥ
Accusativepauraścaraṇikam pauraścaraṇikau pauraścaraṇikān
Instrumentalpauraścaraṇikena pauraścaraṇikābhyām pauraścaraṇikaiḥ pauraścaraṇikebhiḥ
Dativepauraścaraṇikāya pauraścaraṇikābhyām pauraścaraṇikebhyaḥ
Ablativepauraścaraṇikāt pauraścaraṇikābhyām pauraścaraṇikebhyaḥ
Genitivepauraścaraṇikasya pauraścaraṇikayoḥ pauraścaraṇikānām
Locativepauraścaraṇike pauraścaraṇikayoḥ pauraścaraṇikeṣu

Compound pauraścaraṇika -

Adverb -pauraścaraṇikam -pauraścaraṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria