Declension table of ?pauravṛddha

Deva

MasculineSingularDualPlural
Nominativepauravṛddhaḥ pauravṛddhau pauravṛddhāḥ
Vocativepauravṛddha pauravṛddhau pauravṛddhāḥ
Accusativepauravṛddham pauravṛddhau pauravṛddhān
Instrumentalpauravṛddhena pauravṛddhābhyām pauravṛddhaiḥ pauravṛddhebhiḥ
Dativepauravṛddhāya pauravṛddhābhyām pauravṛddhebhyaḥ
Ablativepauravṛddhāt pauravṛddhābhyām pauravṛddhebhyaḥ
Genitivepauravṛddhasya pauravṛddhayoḥ pauravṛddhānām
Locativepauravṛddhe pauravṛddhayoḥ pauravṛddheṣu

Compound pauravṛddha -

Adverb -pauravṛddham -pauravṛddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria