Declension table of ?paurajānapada

Deva

NeuterSingularDualPlural
Nominativepaurajānapadam paurajānapade paurajānapadāni
Vocativepaurajānapada paurajānapade paurajānapadāni
Accusativepaurajānapadam paurajānapade paurajānapadāni
Instrumentalpaurajānapadena paurajānapadābhyām paurajānapadaiḥ
Dativepaurajānapadāya paurajānapadābhyām paurajānapadebhyaḥ
Ablativepaurajānapadāt paurajānapadābhyām paurajānapadebhyaḥ
Genitivepaurajānapadasya paurajānapadayoḥ paurajānapadānām
Locativepaurajānapade paurajānapadayoḥ paurajānapadeṣu

Compound paurajānapada -

Adverb -paurajānapadam -paurajānapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria