Declension table of ?paurajānapada

Deva

MasculineSingularDualPlural
Nominativepaurajānapadaḥ paurajānapadau paurajānapadāḥ
Vocativepaurajānapada paurajānapadau paurajānapadāḥ
Accusativepaurajānapadam paurajānapadau paurajānapadān
Instrumentalpaurajānapadena paurajānapadābhyām paurajānapadaiḥ paurajānapadebhiḥ
Dativepaurajānapadāya paurajānapadābhyām paurajānapadebhyaḥ
Ablativepaurajānapadāt paurajānapadābhyām paurajānapadebhyaḥ
Genitivepaurajānapadasya paurajānapadayoḥ paurajānapadānām
Locativepaurajānapade paurajānapadayoḥ paurajānapadeṣu

Compound paurajānapada -

Adverb -paurajānapadam -paurajānapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria