Declension table of ?pauragīya

Deva

MasculineSingularDualPlural
Nominativepauragīyaḥ pauragīyau pauragīyāḥ
Vocativepauragīya pauragīyau pauragīyāḥ
Accusativepauragīyam pauragīyau pauragīyān
Instrumentalpauragīyeṇa pauragīyābhyām pauragīyaiḥ pauragīyebhiḥ
Dativepauragīyāya pauragīyābhyām pauragīyebhyaḥ
Ablativepauragīyāt pauragīyābhyām pauragīyebhyaḥ
Genitivepauragīyasya pauragīyayoḥ pauragīyāṇām
Locativepauragīye pauragīyayoḥ pauragīyeṣu

Compound pauragīya -

Adverb -pauragīyam -pauragīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria