Declension table of ?paurāṇikī

Deva

FeminineSingularDualPlural
Nominativepaurāṇikī paurāṇikyau paurāṇikyaḥ
Vocativepaurāṇiki paurāṇikyau paurāṇikyaḥ
Accusativepaurāṇikīm paurāṇikyau paurāṇikīḥ
Instrumentalpaurāṇikyā paurāṇikībhyām paurāṇikībhiḥ
Dativepaurāṇikyai paurāṇikībhyām paurāṇikībhyaḥ
Ablativepaurāṇikyāḥ paurāṇikībhyām paurāṇikībhyaḥ
Genitivepaurāṇikyāḥ paurāṇikyoḥ paurāṇikīnām
Locativepaurāṇikyām paurāṇikyoḥ paurāṇikīṣu

Compound paurāṇiki - paurāṇikī -

Adverb -paurāṇiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria