Declension table of paurāṇika

Deva

MasculineSingularDualPlural
Nominativepaurāṇikaḥ paurāṇikau paurāṇikāḥ
Vocativepaurāṇika paurāṇikau paurāṇikāḥ
Accusativepaurāṇikam paurāṇikau paurāṇikān
Instrumentalpaurāṇikena paurāṇikābhyām paurāṇikaiḥ paurāṇikebhiḥ
Dativepaurāṇikāya paurāṇikābhyām paurāṇikebhyaḥ
Ablativepaurāṇikāt paurāṇikābhyām paurāṇikebhyaḥ
Genitivepaurāṇikasya paurāṇikayoḥ paurāṇikānām
Locativepaurāṇike paurāṇikayoḥ paurāṇikeṣu

Compound paurāṇika -

Adverb -paurāṇikam -paurāṇikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria