Declension table of ?paurṇima

Deva

MasculineSingularDualPlural
Nominativepaurṇimaḥ paurṇimau paurṇimāḥ
Vocativepaurṇima paurṇimau paurṇimāḥ
Accusativepaurṇimam paurṇimau paurṇimān
Instrumentalpaurṇimena paurṇimābhyām paurṇimaiḥ paurṇimebhiḥ
Dativepaurṇimāya paurṇimābhyām paurṇimebhyaḥ
Ablativepaurṇimāt paurṇimābhyām paurṇimebhyaḥ
Genitivepaurṇimasya paurṇimayoḥ paurṇimānām
Locativepaurṇime paurṇimayoḥ paurṇimeṣu

Compound paurṇima -

Adverb -paurṇimam -paurṇimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria