Declension table of ?paurṇamāsikī

Deva

FeminineSingularDualPlural
Nominativepaurṇamāsikī paurṇamāsikyau paurṇamāsikyaḥ
Vocativepaurṇamāsiki paurṇamāsikyau paurṇamāsikyaḥ
Accusativepaurṇamāsikīm paurṇamāsikyau paurṇamāsikīḥ
Instrumentalpaurṇamāsikyā paurṇamāsikībhyām paurṇamāsikībhiḥ
Dativepaurṇamāsikyai paurṇamāsikībhyām paurṇamāsikībhyaḥ
Ablativepaurṇamāsikyāḥ paurṇamāsikībhyām paurṇamāsikībhyaḥ
Genitivepaurṇamāsikyāḥ paurṇamāsikyoḥ paurṇamāsikīnām
Locativepaurṇamāsikyām paurṇamāsikyoḥ paurṇamāsikīṣu

Compound paurṇamāsiki - paurṇamāsikī -

Adverb -paurṇamāsiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria