Declension table of ?paurṇamāsaka

Deva

MasculineSingularDualPlural
Nominativepaurṇamāsakaḥ paurṇamāsakau paurṇamāsakāḥ
Vocativepaurṇamāsaka paurṇamāsakau paurṇamāsakāḥ
Accusativepaurṇamāsakam paurṇamāsakau paurṇamāsakān
Instrumentalpaurṇamāsakena paurṇamāsakābhyām paurṇamāsakaiḥ paurṇamāsakebhiḥ
Dativepaurṇamāsakāya paurṇamāsakābhyām paurṇamāsakebhyaḥ
Ablativepaurṇamāsakāt paurṇamāsakābhyām paurṇamāsakebhyaḥ
Genitivepaurṇamāsakasya paurṇamāsakayoḥ paurṇamāsakānām
Locativepaurṇamāsake paurṇamāsakayoḥ paurṇamāsakeṣu

Compound paurṇamāsaka -

Adverb -paurṇamāsakam -paurṇamāsakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria