Declension table of ?paunarvasava

Deva

MasculineSingularDualPlural
Nominativepaunarvasavaḥ paunarvasavau paunarvasavāḥ
Vocativepaunarvasava paunarvasavau paunarvasavāḥ
Accusativepaunarvasavam paunarvasavau paunarvasavān
Instrumentalpaunarvasavena paunarvasavābhyām paunarvasavaiḥ paunarvasavebhiḥ
Dativepaunarvasavāya paunarvasavābhyām paunarvasavebhyaḥ
Ablativepaunarvasavāt paunarvasavābhyām paunarvasavebhyaḥ
Genitivepaunarvasavasya paunarvasavayoḥ paunarvasavānām
Locativepaunarvasave paunarvasavayoḥ paunarvasaveṣu

Compound paunarvasava -

Adverb -paunarvasavam -paunarvasavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria