Declension table of ?paunarvācanika

Deva

NeuterSingularDualPlural
Nominativepaunarvācanikam paunarvācanike paunarvācanikāni
Vocativepaunarvācanika paunarvācanike paunarvācanikāni
Accusativepaunarvācanikam paunarvācanike paunarvācanikāni
Instrumentalpaunarvācanikena paunarvācanikābhyām paunarvācanikaiḥ
Dativepaunarvācanikāya paunarvācanikābhyām paunarvācanikebhyaḥ
Ablativepaunarvācanikāt paunarvācanikābhyām paunarvācanikebhyaḥ
Genitivepaunarvācanikasya paunarvācanikayoḥ paunarvācanikānām
Locativepaunarvācanike paunarvācanikayoḥ paunarvācanikeṣu

Compound paunarvācanika -

Adverb -paunarvācanikam -paunarvācanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria