Declension table of ?paunarnava

Deva

NeuterSingularDualPlural
Nominativepaunarnavam paunarnave paunarnavāni
Vocativepaunarnava paunarnave paunarnavāni
Accusativepaunarnavam paunarnave paunarnavāni
Instrumentalpaunarnavena paunarnavābhyām paunarnavaiḥ
Dativepaunarnavāya paunarnavābhyām paunarnavebhyaḥ
Ablativepaunarnavāt paunarnavābhyām paunarnavebhyaḥ
Genitivepaunarnavasya paunarnavayoḥ paunarnavānām
Locativepaunarnave paunarnavayoḥ paunarnaveṣu

Compound paunarnava -

Adverb -paunarnavam -paunarnavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria