Declension table of ?paunarbhavika

Deva

MasculineSingularDualPlural
Nominativepaunarbhavikaḥ paunarbhavikau paunarbhavikāḥ
Vocativepaunarbhavika paunarbhavikau paunarbhavikāḥ
Accusativepaunarbhavikam paunarbhavikau paunarbhavikān
Instrumentalpaunarbhavikeṇa paunarbhavikābhyām paunarbhavikaiḥ paunarbhavikebhiḥ
Dativepaunarbhavikāya paunarbhavikābhyām paunarbhavikebhyaḥ
Ablativepaunarbhavikāt paunarbhavikābhyām paunarbhavikebhyaḥ
Genitivepaunarbhavikasya paunarbhavikayoḥ paunarbhavikāṇām
Locativepaunarbhavike paunarbhavikayoḥ paunarbhavikeṣu

Compound paunarbhavika -

Adverb -paunarbhavikam -paunarbhavikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria