Declension table of ?paunarādheyikī

Deva

FeminineSingularDualPlural
Nominativepaunarādheyikī paunarādheyikyau paunarādheyikyaḥ
Vocativepaunarādheyiki paunarādheyikyau paunarādheyikyaḥ
Accusativepaunarādheyikīm paunarādheyikyau paunarādheyikīḥ
Instrumentalpaunarādheyikyā paunarādheyikībhyām paunarādheyikībhiḥ
Dativepaunarādheyikyai paunarādheyikībhyām paunarādheyikībhyaḥ
Ablativepaunarādheyikyāḥ paunarādheyikībhyām paunarādheyikībhyaḥ
Genitivepaunarādheyikyāḥ paunarādheyikyoḥ paunarādheyikīnām
Locativepaunarādheyikyām paunarādheyikyoḥ paunarādheyikīṣu

Compound paunarādheyiki - paunarādheyikī -

Adverb -paunarādheyiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria