Declension table of ?paumpāmāhātmya

Deva

NeuterSingularDualPlural
Nominativepaumpāmāhātmyam paumpāmāhātmye paumpāmāhātmyāni
Vocativepaumpāmāhātmya paumpāmāhātmye paumpāmāhātmyāni
Accusativepaumpāmāhātmyam paumpāmāhātmye paumpāmāhātmyāni
Instrumentalpaumpāmāhātmyena paumpāmāhātmyābhyām paumpāmāhātmyaiḥ
Dativepaumpāmāhātmyāya paumpāmāhātmyābhyām paumpāmāhātmyebhyaḥ
Ablativepaumpāmāhātmyāt paumpāmāhātmyābhyām paumpāmāhātmyebhyaḥ
Genitivepaumpāmāhātmyasya paumpāmāhātmyayoḥ paumpāmāhātmyānām
Locativepaumpāmāhātmye paumpāmāhātmyayoḥ paumpāmāhātmyeṣu

Compound paumpāmāhātmya -

Adverb -paumpāmāhātmyam -paumpāmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria