Declension table of ?paulomīśa

Deva

MasculineSingularDualPlural
Nominativepaulomīśaḥ paulomīśau paulomīśāḥ
Vocativepaulomīśa paulomīśau paulomīśāḥ
Accusativepaulomīśam paulomīśau paulomīśān
Instrumentalpaulomīśena paulomīśābhyām paulomīśaiḥ paulomīśebhiḥ
Dativepaulomīśāya paulomīśābhyām paulomīśebhyaḥ
Ablativepaulomīśāt paulomīśābhyām paulomīśebhyaḥ
Genitivepaulomīśasya paulomīśayoḥ paulomīśānām
Locativepaulomīśe paulomīśayoḥ paulomīśeṣu

Compound paulomīśa -

Adverb -paulomīśam -paulomīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria