Declension table of ?paulomīpati

Deva

MasculineSingularDualPlural
Nominativepaulomīpatiḥ paulomīpatī paulomīpatayaḥ
Vocativepaulomīpate paulomīpatī paulomīpatayaḥ
Accusativepaulomīpatim paulomīpatī paulomīpatīn
Instrumentalpaulomīpatinā paulomīpatibhyām paulomīpatibhiḥ
Dativepaulomīpataye paulomīpatibhyām paulomīpatibhyaḥ
Ablativepaulomīpateḥ paulomīpatibhyām paulomīpatibhyaḥ
Genitivepaulomīpateḥ paulomīpatyoḥ paulomīpatīnām
Locativepaulomīpatau paulomīpatyoḥ paulomīpatiṣu

Compound paulomīpati -

Adverb -paulomīpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria