Declension table of ?paugaṇḍī

Deva

FeminineSingularDualPlural
Nominativepaugaṇḍī paugaṇḍyau paugaṇḍyaḥ
Vocativepaugaṇḍi paugaṇḍyau paugaṇḍyaḥ
Accusativepaugaṇḍīm paugaṇḍyau paugaṇḍīḥ
Instrumentalpaugaṇḍyā paugaṇḍībhyām paugaṇḍībhiḥ
Dativepaugaṇḍyai paugaṇḍībhyām paugaṇḍībhyaḥ
Ablativepaugaṇḍyāḥ paugaṇḍībhyām paugaṇḍībhyaḥ
Genitivepaugaṇḍyāḥ paugaṇḍyoḥ paugaṇḍīnām
Locativepaugaṇḍyām paugaṇḍyoḥ paugaṇḍīṣu

Compound paugaṇḍi - paugaṇḍī -

Adverb -paugaṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria