Declension table of ?pauṭāyana

Deva

MasculineSingularDualPlural
Nominativepauṭāyanaḥ pauṭāyanau pauṭāyanāḥ
Vocativepauṭāyana pauṭāyanau pauṭāyanāḥ
Accusativepauṭāyanam pauṭāyanau pauṭāyanān
Instrumentalpauṭāyanena pauṭāyanābhyām pauṭāyanaiḥ pauṭāyanebhiḥ
Dativepauṭāyanāya pauṭāyanābhyām pauṭāyanebhyaḥ
Ablativepauṭāyanāt pauṭāyanābhyām pauṭāyanebhyaḥ
Genitivepauṭāyanasya pauṭāyanayoḥ pauṭāyanānām
Locativepauṭāyane pauṭāyanayoḥ pauṭāyaneṣu

Compound pauṭāyana -

Adverb -pauṭāyanam -pauṭāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria