Declension table of ?pauṣyopākhyāna

Deva

NeuterSingularDualPlural
Nominativepauṣyopākhyānam pauṣyopākhyāne pauṣyopākhyānāni
Vocativepauṣyopākhyāna pauṣyopākhyāne pauṣyopākhyānāni
Accusativepauṣyopākhyānam pauṣyopākhyāne pauṣyopākhyānāni
Instrumentalpauṣyopākhyānena pauṣyopākhyānābhyām pauṣyopākhyānaiḥ
Dativepauṣyopākhyānāya pauṣyopākhyānābhyām pauṣyopākhyānebhyaḥ
Ablativepauṣyopākhyānāt pauṣyopākhyānābhyām pauṣyopākhyānebhyaḥ
Genitivepauṣyopākhyānasya pauṣyopākhyānayoḥ pauṣyopākhyānānām
Locativepauṣyopākhyāne pauṣyopākhyānayoḥ pauṣyopākhyāneṣu

Compound pauṣyopākhyāna -

Adverb -pauṣyopākhyānam -pauṣyopākhyānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria