Declension table of pauṣpiñji

Deva

MasculineSingularDualPlural
Nominativepauṣpiñjiḥ pauṣpiñjī pauṣpiñjayaḥ
Vocativepauṣpiñje pauṣpiñjī pauṣpiñjayaḥ
Accusativepauṣpiñjim pauṣpiñjī pauṣpiñjīn
Instrumentalpauṣpiñjinā pauṣpiñjibhyām pauṣpiñjibhiḥ
Dativepauṣpiñjaye pauṣpiñjibhyām pauṣpiñjibhyaḥ
Ablativepauṣpiñjeḥ pauṣpiñjibhyām pauṣpiñjibhyaḥ
Genitivepauṣpiñjeḥ pauṣpiñjyoḥ pauṣpiñjīnām
Locativepauṣpiñjau pauṣpiñjyoḥ pauṣpiñjiṣu

Compound pauṣpiñji -

Adverb -pauṣpiñji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria