Declension table of ?pauṣpīya

Deva

NeuterSingularDualPlural
Nominativepauṣpīyam pauṣpīye pauṣpīyāṇi
Vocativepauṣpīya pauṣpīye pauṣpīyāṇi
Accusativepauṣpīyam pauṣpīye pauṣpīyāṇi
Instrumentalpauṣpīyeṇa pauṣpīyābhyām pauṣpīyaiḥ
Dativepauṣpīyāya pauṣpīyābhyām pauṣpīyebhyaḥ
Ablativepauṣpīyāt pauṣpīyābhyām pauṣpīyebhyaḥ
Genitivepauṣpīyasya pauṣpīyayoḥ pauṣpīyāṇām
Locativepauṣpīye pauṣpīyayoḥ pauṣpīyeṣu

Compound pauṣpīya -

Adverb -pauṣpīyam -pauṣpīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria