Declension table of ?pauṣpīya

Deva

MasculineSingularDualPlural
Nominativepauṣpīyaḥ pauṣpīyau pauṣpīyāḥ
Vocativepauṣpīya pauṣpīyau pauṣpīyāḥ
Accusativepauṣpīyam pauṣpīyau pauṣpīyān
Instrumentalpauṣpīyeṇa pauṣpīyābhyām pauṣpīyaiḥ pauṣpīyebhiḥ
Dativepauṣpīyāya pauṣpīyābhyām pauṣpīyebhyaḥ
Ablativepauṣpīyāt pauṣpīyābhyām pauṣpīyebhyaḥ
Genitivepauṣpīyasya pauṣpīyayoḥ pauṣpīyāṇām
Locativepauṣpīye pauṣpīyayoḥ pauṣpīyeṣu

Compound pauṣpīya -

Adverb -pauṣpīyam -pauṣpīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria