Declension table of ?pauṣpiṇḍi

Deva

MasculineSingularDualPlural
Nominativepauṣpiṇḍiḥ pauṣpiṇḍī pauṣpiṇḍayaḥ
Vocativepauṣpiṇḍe pauṣpiṇḍī pauṣpiṇḍayaḥ
Accusativepauṣpiṇḍim pauṣpiṇḍī pauṣpiṇḍīn
Instrumentalpauṣpiṇḍinā pauṣpiṇḍibhyām pauṣpiṇḍibhiḥ
Dativepauṣpiṇḍaye pauṣpiṇḍibhyām pauṣpiṇḍibhyaḥ
Ablativepauṣpiṇḍeḥ pauṣpiṇḍibhyām pauṣpiṇḍibhyaḥ
Genitivepauṣpiṇḍeḥ pauṣpiṇḍyoḥ pauṣpiṇḍīnām
Locativepauṣpiṇḍau pauṣpiṇḍyoḥ pauṣpiṇḍiṣu

Compound pauṣpiṇḍi -

Adverb -pauṣpiṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria