Declension table of ?pauṣpaketava

Deva

MasculineSingularDualPlural
Nominativepauṣpaketavaḥ pauṣpaketavau pauṣpaketavāḥ
Vocativepauṣpaketava pauṣpaketavau pauṣpaketavāḥ
Accusativepauṣpaketavam pauṣpaketavau pauṣpaketavān
Instrumentalpauṣpaketavena pauṣpaketavābhyām pauṣpaketavaiḥ pauṣpaketavebhiḥ
Dativepauṣpaketavāya pauṣpaketavābhyām pauṣpaketavebhyaḥ
Ablativepauṣpaketavāt pauṣpaketavābhyām pauṣpaketavebhyaḥ
Genitivepauṣpaketavasya pauṣpaketavayoḥ pauṣpaketavānām
Locativepauṣpaketave pauṣpaketavayoḥ pauṣpaketaveṣu

Compound pauṣpaketava -

Adverb -pauṣpaketavam -pauṣpaketavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria