Declension table of ?pauṣpāyaṇa

Deva

MasculineSingularDualPlural
Nominativepauṣpāyaṇaḥ pauṣpāyaṇau pauṣpāyaṇāḥ
Vocativepauṣpāyaṇa pauṣpāyaṇau pauṣpāyaṇāḥ
Accusativepauṣpāyaṇam pauṣpāyaṇau pauṣpāyaṇān
Instrumentalpauṣpāyaṇena pauṣpāyaṇābhyām pauṣpāyaṇaiḥ pauṣpāyaṇebhiḥ
Dativepauṣpāyaṇāya pauṣpāyaṇābhyām pauṣpāyaṇebhyaḥ
Ablativepauṣpāyaṇāt pauṣpāyaṇābhyām pauṣpāyaṇebhyaḥ
Genitivepauṣpāyaṇasya pauṣpāyaṇayoḥ pauṣpāyaṇānām
Locativepauṣpāyaṇe pauṣpāyaṇayoḥ pauṣpāyaṇeṣu

Compound pauṣpāyaṇa -

Adverb -pauṣpāyaṇam -pauṣpāyaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria