Declension table of pauṣpa

Deva

NeuterSingularDualPlural
Nominativepauṣpam pauṣpe pauṣpāṇi
Vocativepauṣpa pauṣpe pauṣpāṇi
Accusativepauṣpam pauṣpe pauṣpāṇi
Instrumentalpauṣpeṇa pauṣpābhyām pauṣpaiḥ
Dativepauṣpāya pauṣpābhyām pauṣpebhyaḥ
Ablativepauṣpāt pauṣpābhyām pauṣpebhyaḥ
Genitivepauṣpasya pauṣpayoḥ pauṣpāṇām
Locativepauṣpe pauṣpayoḥ pauṣpeṣu

Compound pauṣpa -

Adverb -pauṣpam -pauṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria