Declension table of ?pauṣkariṇī

Deva

FeminineSingularDualPlural
Nominativepauṣkariṇī pauṣkariṇyau pauṣkariṇyaḥ
Vocativepauṣkariṇi pauṣkariṇyau pauṣkariṇyaḥ
Accusativepauṣkariṇīm pauṣkariṇyau pauṣkariṇīḥ
Instrumentalpauṣkariṇyā pauṣkariṇībhyām pauṣkariṇībhiḥ
Dativepauṣkariṇyai pauṣkariṇībhyām pauṣkariṇībhyaḥ
Ablativepauṣkariṇyāḥ pauṣkariṇībhyām pauṣkariṇībhyaḥ
Genitivepauṣkariṇyāḥ pauṣkariṇyoḥ pauṣkariṇīnām
Locativepauṣkariṇyām pauṣkariṇyoḥ pauṣkariṇīṣu

Compound pauṣkariṇi - pauṣkariṇī -

Adverb -pauṣkariṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria