Declension table of ?pauṣkaraka

Deva

MasculineSingularDualPlural
Nominativepauṣkarakaḥ pauṣkarakau pauṣkarakāḥ
Vocativepauṣkaraka pauṣkarakau pauṣkarakāḥ
Accusativepauṣkarakam pauṣkarakau pauṣkarakān
Instrumentalpauṣkarakeṇa pauṣkarakābhyām pauṣkarakaiḥ pauṣkarakebhiḥ
Dativepauṣkarakāya pauṣkarakābhyām pauṣkarakebhyaḥ
Ablativepauṣkarakāt pauṣkarakābhyām pauṣkarakebhyaḥ
Genitivepauṣkarakasya pauṣkarakayoḥ pauṣkarakāṇām
Locativepauṣkarake pauṣkarakayoḥ pauṣkarakeṣu

Compound pauṣkaraka -

Adverb -pauṣkarakam -pauṣkarakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria