Declension table of ?pauṣadha

Deva

MasculineSingularDualPlural
Nominativepauṣadhaḥ pauṣadhau pauṣadhāḥ
Vocativepauṣadha pauṣadhau pauṣadhāḥ
Accusativepauṣadham pauṣadhau pauṣadhān
Instrumentalpauṣadhena pauṣadhābhyām pauṣadhaiḥ pauṣadhebhiḥ
Dativepauṣadhāya pauṣadhābhyām pauṣadhebhyaḥ
Ablativepauṣadhāt pauṣadhābhyām pauṣadhebhyaḥ
Genitivepauṣadhasya pauṣadhayoḥ pauṣadhānām
Locativepauṣadhe pauṣadhayoḥ pauṣadheṣu

Compound pauṣadha -

Adverb -pauṣadham -pauṣadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria