Declension table of ?pauṣṭikī

Deva

FeminineSingularDualPlural
Nominativepauṣṭikī pauṣṭikyau pauṣṭikyaḥ
Vocativepauṣṭiki pauṣṭikyau pauṣṭikyaḥ
Accusativepauṣṭikīm pauṣṭikyau pauṣṭikīḥ
Instrumentalpauṣṭikyā pauṣṭikībhyām pauṣṭikībhiḥ
Dativepauṣṭikyai pauṣṭikībhyām pauṣṭikībhyaḥ
Ablativepauṣṭikyāḥ pauṣṭikībhyām pauṣṭikībhyaḥ
Genitivepauṣṭikyāḥ pauṣṭikyoḥ pauṣṭikīnām
Locativepauṣṭikyām pauṣṭikyoḥ pauṣṭikīṣu

Compound pauṣṭiki - pauṣṭikī -

Adverb -pauṣṭiki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria