Declension table of ?pauṣṭika

Deva

NeuterSingularDualPlural
Nominativepauṣṭikam pauṣṭike pauṣṭikāni
Vocativepauṣṭika pauṣṭike pauṣṭikāni
Accusativepauṣṭikam pauṣṭike pauṣṭikāni
Instrumentalpauṣṭikena pauṣṭikābhyām pauṣṭikaiḥ
Dativepauṣṭikāya pauṣṭikābhyām pauṣṭikebhyaḥ
Ablativepauṣṭikāt pauṣṭikābhyām pauṣṭikebhyaḥ
Genitivepauṣṭikasya pauṣṭikayoḥ pauṣṭikānām
Locativepauṣṭike pauṣṭikayoḥ pauṣṭikeṣu

Compound pauṣṭika -

Adverb -pauṣṭikam -pauṣṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria