Declension table of ?pauṣṇāvata

Deva

MasculineSingularDualPlural
Nominativepauṣṇāvataḥ pauṣṇāvatau pauṣṇāvatāḥ
Vocativepauṣṇāvata pauṣṇāvatau pauṣṇāvatāḥ
Accusativepauṣṇāvatam pauṣṇāvatau pauṣṇāvatān
Instrumentalpauṣṇāvatena pauṣṇāvatābhyām pauṣṇāvataiḥ pauṣṇāvatebhiḥ
Dativepauṣṇāvatāya pauṣṇāvatābhyām pauṣṇāvatebhyaḥ
Ablativepauṣṇāvatāt pauṣṇāvatābhyām pauṣṇāvatebhyaḥ
Genitivepauṣṇāvatasya pauṣṇāvatayoḥ pauṣṇāvatānām
Locativepauṣṇāvate pauṣṇāvatayoḥ pauṣṇāvateṣu

Compound pauṣṇāvata -

Adverb -pauṣṇāvatam -pauṣṇāvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria