Declension table of ?pauṣṇa

Deva

NeuterSingularDualPlural
Nominativepauṣṇam pauṣṇe pauṣṇāni
Vocativepauṣṇa pauṣṇe pauṣṇāni
Accusativepauṣṇam pauṣṇe pauṣṇāni
Instrumentalpauṣṇena pauṣṇābhyām pauṣṇaiḥ
Dativepauṣṇāya pauṣṇābhyām pauṣṇebhyaḥ
Ablativepauṣṇāt pauṣṇābhyām pauṣṇebhyaḥ
Genitivepauṣṇasya pauṣṇayoḥ pauṣṇānām
Locativepauṣṇe pauṣṇayoḥ pauṣṇeṣu

Compound pauṣṇa -

Adverb -pauṣṇam -pauṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria