Declension table of ?pauṇḍraviṣaya

Deva

MasculineSingularDualPlural
Nominativepauṇḍraviṣayaḥ pauṇḍraviṣayau pauṇḍraviṣayāḥ
Vocativepauṇḍraviṣaya pauṇḍraviṣayau pauṇḍraviṣayāḥ
Accusativepauṇḍraviṣayam pauṇḍraviṣayau pauṇḍraviṣayān
Instrumentalpauṇḍraviṣayeṇa pauṇḍraviṣayābhyām pauṇḍraviṣayaiḥ pauṇḍraviṣayebhiḥ
Dativepauṇḍraviṣayāya pauṇḍraviṣayābhyām pauṇḍraviṣayebhyaḥ
Ablativepauṇḍraviṣayāt pauṇḍraviṣayābhyām pauṇḍraviṣayebhyaḥ
Genitivepauṇḍraviṣayasya pauṇḍraviṣayayoḥ pauṇḍraviṣayāṇām
Locativepauṇḍraviṣaye pauṇḍraviṣayayoḥ pauṇḍraviṣayeṣu

Compound pauṇḍraviṣaya -

Adverb -pauṇḍraviṣayam -pauṇḍraviṣayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria