Declension table of pauṇḍravardhana

Deva

NeuterSingularDualPlural
Nominativepauṇḍravardhanam pauṇḍravardhane pauṇḍravardhanāni
Vocativepauṇḍravardhana pauṇḍravardhane pauṇḍravardhanāni
Accusativepauṇḍravardhanam pauṇḍravardhane pauṇḍravardhanāni
Instrumentalpauṇḍravardhanena pauṇḍravardhanābhyām pauṇḍravardhanaiḥ
Dativepauṇḍravardhanāya pauṇḍravardhanābhyām pauṇḍravardhanebhyaḥ
Ablativepauṇḍravardhanāt pauṇḍravardhanābhyām pauṇḍravardhanebhyaḥ
Genitivepauṇḍravardhanasya pauṇḍravardhanayoḥ pauṇḍravardhanānām
Locativepauṇḍravardhane pauṇḍravardhanayoḥ pauṇḍravardhaneṣu

Compound pauṇḍravardhana -

Adverb -pauṇḍravardhanam -pauṇḍravardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria