Declension table of ?pauṇḍrarāja

Deva

MasculineSingularDualPlural
Nominativepauṇḍrarājaḥ pauṇḍrarājau pauṇḍrarājāḥ
Vocativepauṇḍrarāja pauṇḍrarājau pauṇḍrarājāḥ
Accusativepauṇḍrarājam pauṇḍrarājau pauṇḍrarājān
Instrumentalpauṇḍrarājena pauṇḍrarājābhyām pauṇḍrarājaiḥ pauṇḍrarājebhiḥ
Dativepauṇḍrarājāya pauṇḍrarājābhyām pauṇḍrarājebhyaḥ
Ablativepauṇḍrarājāt pauṇḍrarājābhyām pauṇḍrarājebhyaḥ
Genitivepauṇḍrarājasya pauṇḍrarājayoḥ pauṇḍrarājānām
Locativepauṇḍrarāje pauṇḍrarājayoḥ pauṇḍrarājeṣu

Compound pauṇḍrarāja -

Adverb -pauṇḍrarājam -pauṇḍrarājāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria