Declension table of ?pauṇḍranāgara

Deva

MasculineSingularDualPlural
Nominativepauṇḍranāgaraḥ pauṇḍranāgarau pauṇḍranāgarāḥ
Vocativepauṇḍranāgara pauṇḍranāgarau pauṇḍranāgarāḥ
Accusativepauṇḍranāgaram pauṇḍranāgarau pauṇḍranāgarān
Instrumentalpauṇḍranāgareṇa pauṇḍranāgarābhyām pauṇḍranāgaraiḥ pauṇḍranāgarebhiḥ
Dativepauṇḍranāgarāya pauṇḍranāgarābhyām pauṇḍranāgarebhyaḥ
Ablativepauṇḍranāgarāt pauṇḍranāgarābhyām pauṇḍranāgarebhyaḥ
Genitivepauṇḍranāgarasya pauṇḍranāgarayoḥ pauṇḍranāgarāṇām
Locativepauṇḍranāgare pauṇḍranāgarayoḥ pauṇḍranāgareṣu

Compound pauṇḍranāgara -

Adverb -pauṇḍranāgaram -pauṇḍranāgarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria