Declension table of pauṇḍraka

Deva

MasculineSingularDualPlural
Nominativepauṇḍrakaḥ pauṇḍrakau pauṇḍrakāḥ
Vocativepauṇḍraka pauṇḍrakau pauṇḍrakāḥ
Accusativepauṇḍrakam pauṇḍrakau pauṇḍrakān
Instrumentalpauṇḍrakeṇa pauṇḍrakābhyām pauṇḍrakaiḥ pauṇḍrakebhiḥ
Dativepauṇḍrakāya pauṇḍrakābhyām pauṇḍrakebhyaḥ
Ablativepauṇḍrakāt pauṇḍrakābhyām pauṇḍrakebhyaḥ
Genitivepauṇḍrakasya pauṇḍrakayoḥ pauṇḍrakāṇām
Locativepauṇḍrake pauṇḍrakayoḥ pauṇḍrakeṣu

Compound pauṇḍraka -

Adverb -pauṇḍrakam -pauṇḍrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria