Declension table of ?pauṇḍarīyaka

Deva

NeuterSingularDualPlural
Nominativepauṇḍarīyakam pauṇḍarīyake pauṇḍarīyakāṇi
Vocativepauṇḍarīyaka pauṇḍarīyake pauṇḍarīyakāṇi
Accusativepauṇḍarīyakam pauṇḍarīyake pauṇḍarīyakāṇi
Instrumentalpauṇḍarīyakeṇa pauṇḍarīyakābhyām pauṇḍarīyakaiḥ
Dativepauṇḍarīyakāya pauṇḍarīyakābhyām pauṇḍarīyakebhyaḥ
Ablativepauṇḍarīyakāt pauṇḍarīyakābhyām pauṇḍarīyakebhyaḥ
Genitivepauṇḍarīyakasya pauṇḍarīyakayoḥ pauṇḍarīyakāṇām
Locativepauṇḍarīyake pauṇḍarīyakayoḥ pauṇḍarīyakeṣu

Compound pauṇḍarīyaka -

Adverb -pauṇḍarīyakam -pauṇḍarīyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria