Declension table of ?pauṇḍarīkī

Deva

FeminineSingularDualPlural
Nominativepauṇḍarīkī pauṇḍarīkyau pauṇḍarīkyaḥ
Vocativepauṇḍarīki pauṇḍarīkyau pauṇḍarīkyaḥ
Accusativepauṇḍarīkīm pauṇḍarīkyau pauṇḍarīkīḥ
Instrumentalpauṇḍarīkyā pauṇḍarīkībhyām pauṇḍarīkībhiḥ
Dativepauṇḍarīkyai pauṇḍarīkībhyām pauṇḍarīkībhyaḥ
Ablativepauṇḍarīkyāḥ pauṇḍarīkībhyām pauṇḍarīkībhyaḥ
Genitivepauṇḍarīkyāḥ pauṇḍarīkyoḥ pauṇḍarīkīṇām
Locativepauṇḍarīkyām pauṇḍarīkyoḥ pauṇḍarīkīṣu

Compound pauṇḍarīki - pauṇḍarīkī -

Adverb -pauṇḍarīki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria