Declension table of ?pauṇḍarīkaprayoga

Deva

MasculineSingularDualPlural
Nominativepauṇḍarīkaprayogaḥ pauṇḍarīkaprayogau pauṇḍarīkaprayogāḥ
Vocativepauṇḍarīkaprayoga pauṇḍarīkaprayogau pauṇḍarīkaprayogāḥ
Accusativepauṇḍarīkaprayogam pauṇḍarīkaprayogau pauṇḍarīkaprayogān
Instrumentalpauṇḍarīkaprayogeṇa pauṇḍarīkaprayogābhyām pauṇḍarīkaprayogaiḥ pauṇḍarīkaprayogebhiḥ
Dativepauṇḍarīkaprayogāya pauṇḍarīkaprayogābhyām pauṇḍarīkaprayogebhyaḥ
Ablativepauṇḍarīkaprayogāt pauṇḍarīkaprayogābhyām pauṇḍarīkaprayogebhyaḥ
Genitivepauṇḍarīkaprayogasya pauṇḍarīkaprayogayoḥ pauṇḍarīkaprayogāṇām
Locativepauṇḍarīkaprayoge pauṇḍarīkaprayogayoḥ pauṇḍarīkaprayogeṣu

Compound pauṇḍarīkaprayoga -

Adverb -pauṇḍarīkaprayogam -pauṇḍarīkaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria