Declension table of ?pauṇḍarīkapaddhati

Deva

FeminineSingularDualPlural
Nominativepauṇḍarīkapaddhatiḥ pauṇḍarīkapaddhatī pauṇḍarīkapaddhatayaḥ
Vocativepauṇḍarīkapaddhate pauṇḍarīkapaddhatī pauṇḍarīkapaddhatayaḥ
Accusativepauṇḍarīkapaddhatim pauṇḍarīkapaddhatī pauṇḍarīkapaddhatīḥ
Instrumentalpauṇḍarīkapaddhatyā pauṇḍarīkapaddhatibhyām pauṇḍarīkapaddhatibhiḥ
Dativepauṇḍarīkapaddhatyai pauṇḍarīkapaddhataye pauṇḍarīkapaddhatibhyām pauṇḍarīkapaddhatibhyaḥ
Ablativepauṇḍarīkapaddhatyāḥ pauṇḍarīkapaddhateḥ pauṇḍarīkapaddhatibhyām pauṇḍarīkapaddhatibhyaḥ
Genitivepauṇḍarīkapaddhatyāḥ pauṇḍarīkapaddhateḥ pauṇḍarīkapaddhatyoḥ pauṇḍarīkapaddhatīnām
Locativepauṇḍarīkapaddhatyām pauṇḍarīkapaddhatau pauṇḍarīkapaddhatyoḥ pauṇḍarīkapaddhatiṣu

Compound pauṇḍarīkapaddhati -

Adverb -pauṇḍarīkapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria