Declension table of ?pauṇḍarīkahotṛsaptaka

Deva

NeuterSingularDualPlural
Nominativepauṇḍarīkahotṛsaptakam pauṇḍarīkahotṛsaptake pauṇḍarīkahotṛsaptakāni
Vocativepauṇḍarīkahotṛsaptaka pauṇḍarīkahotṛsaptake pauṇḍarīkahotṛsaptakāni
Accusativepauṇḍarīkahotṛsaptakam pauṇḍarīkahotṛsaptake pauṇḍarīkahotṛsaptakāni
Instrumentalpauṇḍarīkahotṛsaptakena pauṇḍarīkahotṛsaptakābhyām pauṇḍarīkahotṛsaptakaiḥ
Dativepauṇḍarīkahotṛsaptakāya pauṇḍarīkahotṛsaptakābhyām pauṇḍarīkahotṛsaptakebhyaḥ
Ablativepauṇḍarīkahotṛsaptakāt pauṇḍarīkahotṛsaptakābhyām pauṇḍarīkahotṛsaptakebhyaḥ
Genitivepauṇḍarīkahotṛsaptakasya pauṇḍarīkahotṛsaptakayoḥ pauṇḍarīkahotṛsaptakānām
Locativepauṇḍarīkahotṛsaptake pauṇḍarīkahotṛsaptakayoḥ pauṇḍarīkahotṛsaptakeṣu

Compound pauṇḍarīkahotṛsaptaka -

Adverb -pauṇḍarīkahotṛsaptakam -pauṇḍarīkahotṛsaptakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria