Declension table of pauṃścalya

Deva

NeuterSingularDualPlural
Nominativepauṃścalyam pauṃścalye pauṃścalyāni
Vocativepauṃścalya pauṃścalye pauṃścalyāni
Accusativepauṃścalyam pauṃścalye pauṃścalyāni
Instrumentalpauṃścalyena pauṃścalyābhyām pauṃścalyaiḥ
Dativepauṃścalyāya pauṃścalyābhyām pauṃścalyebhyaḥ
Ablativepauṃścalyāt pauṃścalyābhyām pauṃścalyebhyaḥ
Genitivepauṃścalyasya pauṃścalyayoḥ pauṃścalyānām
Locativepauṃścalye pauṃścalyayoḥ pauṃścalyeṣu

Compound pauṃścalya -

Adverb -pauṃścalyam -pauṃścalyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria