Declension table of pauṃścalīya

Deva

NeuterSingularDualPlural
Nominativepauṃścalīyam pauṃścalīye pauṃścalīyāni
Vocativepauṃścalīya pauṃścalīye pauṃścalīyāni
Accusativepauṃścalīyam pauṃścalīye pauṃścalīyāni
Instrumentalpauṃścalīyena pauṃścalīyābhyām pauṃścalīyaiḥ
Dativepauṃścalīyāya pauṃścalīyābhyām pauṃścalīyebhyaḥ
Ablativepauṃścalīyāt pauṃścalīyābhyām pauṃścalīyebhyaḥ
Genitivepauṃścalīyasya pauṃścalīyayoḥ pauṃścalīyānām
Locativepauṃścalīye pauṃścalīyayoḥ pauṃścalīyeṣu

Compound pauṃścalīya -

Adverb -pauṃścalīyam -pauṃścalīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria