Declension table of ?pattraviśeṣaka

Deva

NeuterSingularDualPlural
Nominativepattraviśeṣakam pattraviśeṣake pattraviśeṣakāṇi
Vocativepattraviśeṣaka pattraviśeṣake pattraviśeṣakāṇi
Accusativepattraviśeṣakam pattraviśeṣake pattraviśeṣakāṇi
Instrumentalpattraviśeṣakeṇa pattraviśeṣakābhyām pattraviśeṣakaiḥ
Dativepattraviśeṣakāya pattraviśeṣakābhyām pattraviśeṣakebhyaḥ
Ablativepattraviśeṣakāt pattraviśeṣakābhyām pattraviśeṣakebhyaḥ
Genitivepattraviśeṣakasya pattraviśeṣakayoḥ pattraviśeṣakāṇām
Locativepattraviśeṣake pattraviśeṣakayoḥ pattraviśeṣakeṣu

Compound pattraviśeṣaka -

Adverb -pattraviśeṣakam -pattraviśeṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria